
परोपकारी स्वामी
カートのアイテムが多すぎます
カートに追加できませんでした。
ウィッシュリストに追加できませんでした。
ほしい物リストの削除に失敗しました。
ポッドキャストのフォローに失敗しました
ポッドキャストのフォロー解除に失敗しました
-
ナレーター:
-
著者:
このコンテンツについて
परोपकारी स्वामी ग्रामे ग्रामे भ्रमन् रोगिणां सेवां कुर्वन् स्वच्छतायाः महत्त्वं प्रचारयति स्म । जनाः तस्य प्रेरणया स्वच्छतायां प्रवृत्ताः । सः मन्दिरे भक्तजनैः अर्पितं सर्वं निर्धनेभ्यः वितरति स्म । कदाचित् विष्णोः दूतः स्वर्णादीनि पुरस्काररूपेण दातुम् आगतः, किन्तु स्वामी उक्तवान्, "मम किमपि आवश्यकं, एतानि निर्धनेभ्यः ददातु ।" तदा दूतः तस्य सेवायाः प्रशंसां कृत्वा मोक्षं दातुम् ऐच्छत्, परन्तु स्वामी उक्तवान् यत् "सेवा एव मम धर्मः" इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
The compassionate saint wandered from village to village, serving the sick and promoting the importance of cleanliness. Inspired by him, the people took up the cause of cleanliness themselves. He would distribute all offerings given by devotees at the temple to the needy. One day, a messenger of Lord Vishnu came with gold and other rewards for him, but the saint said, "I need nothing for myself; let these be given to the poor. "The messenger then praised the saint's service and offered him liberation, but the saint replied, "Service is my duty."