エピソード

  • तृतीयं नेत्रम्
    2025/09/16

    सदाचारसम्पन्नः नरहरिः सुवर्णकारः आसीत् । सः शिवेतरदेवानां देवालयं कदापि न गच्छति स्म । कदाचित् धनिकेन कनकदासेन विठ्ठलमन्दिरं निर्माप्य विठ्ठलाय एका सुवर्णमेखला समर्पणीया इति इच्छा प्रकटिता । तदर्थं सुवर्णकारं नरहरिं यदा अपृच्छत् तदा नरहरिः नेत्रयोः उपरि वस्त्रपट्टिकाबन्धनं कृत्वा विठ्ठलस्य कटेः मापनं कर्तुम् अङ्गीकृतवान् । मापनसमये त्रिवारम् अपि शिवस्य मूर्तिः इव प्रतिभासते तस्मै । तृतीयवारं नेत्रपट्टिकाम् अपसार्य विठ्ठलस्य मूर्तिम् अपश्यत् । मूर्तिः अवदत् 'अहं स्वयं शिवः । एकोऽहं विविधैः रूपैः दृश्ये' इति । तदा प्रभृतिः नरहरिः विठ्ठलस्य परमभक्तः जातः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Narahari, a virtuous goldsmith, never visited temples of deities other than Shiva. Once, a wealthy man named Kanakadasa wished to offer a golden waistband to Lord Vitthala and sought Narahari’s help. Narahari, unwilling to see Vitthala’s idol, blindfolded himself while measuring the deity’s waist. Amazingly, three times also he perceived the idol as Shiva. On the third attempt, he removed the blindfold and saw Vitthala’s idol, which said, "I am Shiva himself, appearing in different forms". From that moment, Narahari became a devoted follower of Vitthala.

    続きを読む 一部表示
    8 分
  • सत्यप्रियता
    2025/09/15

    विधानचन्द्रः श्रेष्ठः राजनीतिज्ञः चिकित्सकश्च आसीत् । भारतरत्नबिरुदभाक् सः पश्चिमबङ्गालस्य मुख्यमन्त्री आसीत् । अत्यन्तं बुद्धिमान् सः छात्रदशायां प्रत्येकं परीक्षायामपि प्रथमस्थानं प्राप्नोति स्म । परं च एकदा सः महाविद्यालये परीक्षायाम् अनुत्तीर्णः जातः । तत् कथम् इति जानन्ति वा‌ ? तस्य सत्यप्रियतायाः कारणेन । इयं कथा विधानचन्द्रस्य सत्यप्रियतां कथयति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Vidhanchandra was an excellent politician and doctor, serving as the Chief Minister of West Bengal and earning the Bharat Ratna. Exceptionally intelligent, he secured the top rank in every exam during his student years. However, once in college, he failed an exam. Do you know why? It was due to his unwavering honesty. This story highlights Vidhanchandra’s deep commitment to truthfulness.

    続きを読む 一部表示
    4 分
  • समयप्रज्ञा
    2025/09/14

    कश्चन बुद्धिमान् युवकः दुर्गादासः कदाचित् रात्रौ 'चोरः चोरः' इति चीत्कारं कृतवान् । तदा ग्रामीणाः सर्वविधानि आयुधानि स्वीकृत्य चोरं ग्रहीतुम् आगतवन्तः । किन्तु न्यग्रोधवृक्षस्य पुरतः महान् व्याघ्रः तैः दृष्टः । अनुक्षणमेव सर्वे मिलित्वा लवित्रैः दण्डैश्च तं मारितवन्तः । अनन्तरं जनाः 'किमर्थं चोरः इति उक्तवान् भवान्' इति यदा अपृच्छन् तदा मन्दहासपूर्वकं अवदत् दुर्गादासः 'चोरः इति मत्वा भवन्तः सर्वे गृहात् बहिः आगतवन्तः । यदि अहं व्याघ्रः इति आक्रोशम् अकरिष्यं तर्हि भवन्तः सर्वे आगमिष्यन् ? अतः एव अहं चोरः चोरः इति आक्रुष्टवान्' इति । सर्वे दुर्गादासस्य समयप्रज्ञां श्लाघितवन्तः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    One night, a clever young man named Durgadas shouted, "Thief! Thief!" Hearing this, the villagers rushed out with weapons to catch the thief. However, instead of a thief, they found a fierce tiger near a banyan tree. Immediately, they united and killed the tiger with axes and sticks. Later, they asked Durgadas why he had shouted "Thief!" instead of "Tiger!" Smiling, he replied, "Had I shouted 'Tiger,' would you all have come out? But by saying 'Thief,' I ensured everyone rushed out". The villagers praised his wisdom and presence of mind.

    続きを読む 一部表示
    4 分
  • वास्तविकः ज्ञानी
    2025/09/13

    महर्षेः कणादस्य प्रसिद्धिं श्रुत्वा तत्रत्यः राजा तस्य दर्शनलाभं प्राप्तुम् इष्टवान् । सः महर्षिं नमस्कृत्य सेवकानां द्वारा नीतानि वज्रवैडूर्यादिभिः पूर्णानि पात्राणि अयच्छत् । किन्तु महर्षिः उपायनं न स्वीकृतवान् । किमर्थम् इति पृष्टे महर्षिः अवदत् 'महाराज ! जनानां वचनं श्रुत्वा मह्यम् उपायनं दीयते भवता । यदि जनाः मम विषये दुर्वचनानि अवदिष्यन् तर्हि भवान् मह्यं दण्डनम् अदास्यत् । केवलं कर्णाभ्यां श्रुतेषु वचनेषु विश्वस्य दत्तम् उपायनम् अहं न स्वीकरोमि' इति । एषः महर्षिः वास्तविकः महाज्ञानी इति इदानीं महाराजः ज्ञातवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Hearing of the great sage Kanāda’s fame, a local king wished to meet him. After paying his respects, the king offered vessels filled with precious gems through his attendants. However, the sage refused the gift. When asked why, he replied, "O King! You offer me gifts based on what people say about me. If they had spoken ill of me, would you have punished me instead? I do not accept rewards merely based on hearsay". Realizing the sage’s true wisdom, the king understood that Kanāda was indeed a great enlightened soul.

    続きを読む 一部表示
    5 分
  • न फलति भाग्यम् अलसस्य
    2025/09/11

    सुमन्तकनामकः कश्चित् अलसः गृहजनैः पुनः पुनः उपदेशे कृते गृहमेव परित्यज्य गतवान् । भिक्षावृत्त्या उदरपोषणं कुर्वन् ग्रामान् नगराणि च अटितवान् । कदाचित् भगवती लक्ष्मीदेवी सुमन्तकं दृष्ट्वा अतीव दयापूर्णा जाता । सा स्वपतिं विष्णुं किमपि साहाय्यं कर्तुम् अवदत् । एषः सर्वथा अलसः इत्यतः तस्य भाग्यं न फलति इति अवदत् विष्णुः । लक्ष्म्याः पुनः पुनः अनुरोधेन सः एकं रत्नैः पूर्णं घटं सुमन्तकस्य मार्गे स्थापितवान् । किन्तु यथा विष्णुना उक्तं तथैव कृतवान् सुमन्तः । तस्य आलस्यं दृष्ट्वा लक्ष्मीः विस्मिता अभवत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Sumantaka, a lazy man, left his home despite repeated advice from his family. He wandered through villages and cities, surviving on alms. Seeing his plight, Goddess Lakshmi felt deep compassion and requested Lord Vishnu to help him. Vishnu replied, "He is completely lazy, so his fortune will not bear fruit". At Lakshmi’s insistence, Vishnu placed a pot full of gems in Sumantaka’s path. However, as Vishnu had predicted, Sumantaka remained indifferent due to his laziness. Witnessing this, Lakshmi was astonished.

    続きを読む 一部表示
    5 分
  • अश्रुतपूर्वा कथा
    2025/09/11

    कश्चन धूर्तः काणः अधिकं धनं सम्पादयितुम् एकम् उपायं करोति । 'यदि कश्चन अश्रुतपूर्वां कथां वदति तर्हि तस्मै वंशागतं सुवर्णपात्रं ददामि । यदि कथा श्रुतपूर्वा स्यात् तर्हि तेन एव मह्यं पञ्चशतं दीनाराः दातव्याः' इति घोषणं कारितवान् । बहवः जनाः कथाः श्रावितवन्तः । अन्ते श्रुतपूर्वा कथा एषा इति उक्त्वा तेभ्यः पञ्चशतं दीनारान् प्राप्नोति स्म । कदाचित् एकः‌ चतुरः युवकः आगत्य 'भवान् स्मरसि खलु भवतः पित्रा मम पित्रे पञ्चलक्षदीनाराः दातव्याः सन्ति  इति ......? यदि एषा कथा श्रुतपूर्वा तर्हि तान् दीनारान् मह्यं ददातु । यदि अश्रुतपूर्वा तर्हि सुवर्णपात्रं ददातु' इति । तस्य चातुर्येण काणः निरुत्तरः जातः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A cunning one-eyed man devised a scheme to earn money. He announced, "If someone tells me a story I have never heard before, I will give them my ancestral golden vessel. If the story is familiar, they must pay me 500 dinars". Many people narrated stories, but he always claimed to have heard them before and collected the money. One day, a clever young man approached him and said, "Do you remember that your father owed my father 500,000 dinars? If you have heard this before, pay me the amount. If not, give me the golden vessel". Trapped by the young man's wit, the one-eyed man was left speechless.

    続きを読む 一部表示
    4 分
  • दोषः कस्य ?
    2025/09/10

    चोरः सञ्जीवः न्यायाधीशं वदति 'यदा चौर्यं करोमि तदा मम माता कदापि मां न तर्जितवती । अतः मात्रे दण्डनं दीयताम्' इति । माता वदति 'पतिः मद्यपानार्थं धनं पृच्छति । अतः पतिं दण्डयतु' इति । पतिः वदति 'पिता मां बाल्यकाले एव त्यक्त्वा कारागृहं गतवान्' इति । पिता वदति 'कञ्चित् सज्जनम् आतङ्कवादिनः मारितवन्तः इति आरक्षकप्रमुखं निवेदितवान् । किन्तु भवान् एव आतङ्कवादी' इति उक्त्वा मां कारागृहं प्रेषितवान् । आरक्षकप्रमुखः उक्तवान् 'अहं केवलं तं गृहीत्वा अत्र आनीतवान् । परन्तु तस्य आजीवनं कारागृहवासरूपं दण्डनं भवता एव दत्तम् आसीत्' इति । एतत् श्रुत्वा न्यायाधीशः स्तब्धः जातः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    The thief Sanjeeva told the judge, "When I committed theft, my mother never scolded me. So, she should be punished". The mother said, "My husband demanded money for drinking. Punish him instead". The husband said, "My father abandoned me in childhood and went to prison". The father said, "I once reported a terrorist to the police chief, but he falsely labeled me as the terrorist and sent me to prison". The police chief responded, "I only arrested him, but it was you who sentenced him to life imprisonment". Hearing this, the judge was left speechless.

    続きを読む 一部表示
    5 分
  • विवेकः
    2025/09/09

    कदाचित् विश्वविजयिनः सिकन्दरस्य भूरिधनस्य आवश्यकता आपतिता । तदा सः बन्धिनः उद्दिश्य 'समीपे खनिः अस्ति । यः सहस्रं नाणकानि सम्पाद्य मह्यं समर्पयति, तं दासमुक्तं करोमि' इति उक्तवान् । सर्वे अहर्निशं कार्यम् आरब्धवन्तः । एकः युवकः सहस्रं नाणकानि दत्तवान् इत्यतः भवान् मुक्तः इति यदा सिकन्दरः अवदत् तदा सः युवकः समीपे स्थितं कञ्चित् विकलाङ्गं दर्शयित्वा तस्य मोचनं करोतु इति उक्तवान् । यतः सः युवकः पुनरपि परिश्रमं कृत्वा ततः बन्धमुक्तः भवितुमर्हति किन्तु विकलाङ्गस्य तथा परिस्थितिः नास्ति इति ज्ञात्वा सिकन्दरस्य हृदयम् आर्द्रं जातम् । सः द्वौ अपि बन्धमुक्तम् अकरोत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, Alexander the Great needed a large sum of money. He declared, "There is a nearby mine. Whoever collects and presents a thousand coins to me will be freed". All prisoners began working tirelessly. One young man successfully gathered the required amount. When Alexander granted him freedom, the young man pointed to a disabled prisoner and requested his release instead, knowing that he himself could earn his freedom again, but the disabled man could not. Moved by his compassion, Alexander freed them both.

    続きを読む 一部表示
    4 分