エピソード

  • मानसपूजायाः महिमा
    2025/10/19

    पूसलारनामा कश्चन निर्धनः शिवभक्तः शिवालयं निर्मातुम् ऐच्छन् स्वस्य असामर्थ्यं स्मृत्वा मनसि एव शङ्करस्य देवालयं रचयितुम् आरब्धवान् । स्वस्य चित्ते एव इष्टिकाः, दारुस्तम्भाः, फलकानि इत्यादीनि सङ्गृह्य शुभदिने देवालयकार्यम् आरभ्य शुभमुहूर्तं चित्वा कुम्भाभिषेकं कर्तुं निश्चितवान् । तस्मिन् एव दिने काञ्चीनगरस्य कश्चन राजा, तेन निर्मितस्य शिवदेवालस्य कुम्भाभिषेकमुहूर्तं निश्चितवान् । किन्तु शिवः राज्ञः स्वप्नम् आगत्य 'अन्यस्मिन् दिने कुम्भाभिषेकः क्रियताम् । तस्मिन् दिने पूसलारस्य देवालयं गच्छामि' इति । अहो! मानसपूजायाः महिमा ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    There was once a poor devotee of Lord Shiva named Poosalar. He wished to build a temple for Shiva but lacked the money and resources. So, he began constructing the temple in his mind, imagining bricks, wooden pillars, and beams with great devotion. He chose an auspicious day and mentally planned the temple’s consecration ceremony (Kumbhabhishekam). On the same day, a king in Kanchipuram had also scheduled the consecration of a grand Shiva temple he had built. But Lord Shiva appeared in the king’s dream and said, “Do the ceremony on another day. I will be visiting Poosalar’s temple that day.” Such is the greatness of mental worship—pure devotion reaches the divine even without physical offerings.

    続きを読む 一部表示
    3 分
  • भाग्ये यत् लिखितं तदेव प्राप्यते
    2025/10/18

    कदाचित् श्रीकृष्णलक्ष्म्योः मध्ये सुदाम्नः जीवनावस्थायाः चर्चा भवति । तदा श्रीकृष्णः वदति 'प्रारब्धं नाम किञ्चन तत्त्वम् अस्ति । तत् कस्मै अपि जनाय समयात् पूर्वं भाग्यात् अधिकं न ददाति' इति । तदा तत् अनङ्गीकृत्य लक्ष्मीः भिक्षाटनसमये कस्याश्चित् गृहस्वामिन्याः मनसि सुदामविषये अनुकम्पाम् उत्पादितवती । तस्य परिणामतः सुदामा पायसं प्राप्तवान् । गृहगमनसमये मार्गे सः पादस्खलनात् भूमौ अपतत् । समग्रं पायसं मृत्तिकामिश्रितं तत् कुक्कुरस्य भोजनम् अभवत् । तत् दर्शयन् श्रीकृष्णः अवदत् 'भाग्ये यत् लिखितं तदेव प्राप्यते' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, Shri Krishna and Goddess Lakshmi were discussing the life of Sudama. Krishna said, “There is a principle called destiny. It never gives anyone more than what is written in their fate before the right time.” Lakshmi did not agree and, during her visit to a household while begging, she created compassion in the heart of the lady for Sudama. As a result, Sudama received a bowl of sweet (payasam). On his way home, he slipped and fell to the ground. The entire payasam got mixed with mud and was eaten by a dog. Seeing this, Krishna said, “One only receives what is written in their destiny.”

    続きを読む 一部表示
    2 分
  • अन्तरङ्गशुद्धिः
    2025/10/17

    वारणास्यां गङ्गाघट्टसमीपे छिन्नपादरक्षासीवनं कुर्वता गङ्गामातुः भक्तेन रूयिदासेन कदाचित् गङ्गास्नानाय गन्तुं समयः न लब्धः । अतः सः नाणकमेकं गङ्गामात्रे समर्पयितुं कस्मैचित् ब्राह्मणाय अयच्छत् । यदा सः ब्राह्मणः गङ्गामात्रे अर्पितवान् तदा गङ्गामाता सुवर्णकङ्कणमेकं रूयिदासाय दीयताम् इति ब्राह्मणस्य हस्ते अधत्त । किन्तु दुराशां प्राप्तवता ब्राह्मणेन तत् कङ्कणं राजगृहं विक्रेतुं नीतम्, । संशयं प्राप्तवान् राजा यदा एतादृशम् अन्यत् कङ्कणम् आनय इति अवदत् तदा भीत्या सः प्रवृत्तं‌ सर्वम् अवदत् । तदा राजा रूयिदासम् आहूय 'यदि भवान् गङ्गामातुः पुत्रः इति सत्यं चेत् एतत्सदृशम् अन्यत् कङ्कणम् आनीय ददातु' इति अवदत् । रूयिदासः गङ्गामातरं मनसि ध्यायन् पादरक्षाशुद्धीकरणनिमित्तं स्थापितस्य जलकरण्डकस्य अन्तः हस्तं प्रसारितवान् । अनुक्षणम् अन्यत् कङ्कणं प्राप्य महाराजाय यच्छन् अवदत् 'अन्तरङ्गं यदि निर्मलं स्यात् तर्हि यत्र कुत्रापि गङ्गा द्रष्टुं शक्या' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, in Varanasi near the banks of the Ganga, a devotee named Ruyidas was busy stitching torn footwear. He could not find time to take a bath in the Ganga, so he gave a coin to a Brahmin and asked him to offer it to Mother Ganga on his behalf. When the Brahmin made the offering, Mother Ganga placed a golden bracelet in his hand, asking him to give it to Ruyidas. But the Brahmin, overcome by greed, took the bracelet to the royal palace to sell it. The king became suspicious and asked him to bring another bracelet like it. Frightened, the Brahmin confessed everything. The king then summoned Ruyidas and said, “If you are truly the son of Mother Ganga, bring another bracelet like this.” Ruyidas, meditating on Mother Ganga, dipped his hand into the water kept for cleaning shoes. Instantly, he received another bracelet and offered it to the king, saying, “If the heart is pure, Ganga can be seen anywhere.”

    続きを読む 一部表示
    3 分
  • मनः दर्पणः एव
    2025/10/16

    कदाचित् श्रीरामः हनुमदादिभिः सह सुवेलपर्वतशिखरं गतः । तत्र दृश्यमानं चन्द्रं दर्शयन् स्वस्य स्वस्य चिन्तनानुगुणं चन्द्रे दृश्यमानायाः कृष्णवर्णतायाः कारणं किं भवितुमर्हति इति अपृच्छत् । राजा सुग्रीवः, अग्रजात् प्रहारं प्राप्य राज्यात् निर्गतः विभीषणः, सिंहासनस्य उत्तराधिकारित्वं प्राप्तुं योग्यतायां सत्याम् अपि युवराजपदमात्रं प्राप्तवान् अङ्गदः, प्रियसहोदरः, सीतावियोगदुःखतप्तः च रामः, रामभक्तः आञ्जनेयः च स्वीयं स्वीयं कारणं वदन्ति । अत्र चन्द्रः अस्माकं मनः इव । अन्तःकरणभावस्य अनुगुणं वयं दर्पणरूपे मनसि अन्येषाम् आकारं पश्यामः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, Shri Rama went to the top of Suvela mountain with Hanuman and others. There, he saw the moon and asked why it appeared dark in some places. Each person gave a reason based on their own thoughts and experiences. Sugriva, bearing the pain caused by his elder brother’s attack, Vibhishana, being exiled despite being worthy of the throne, Angada, with sorrow of not becoming king even though he deserved it, Rama, with grief over being separated from Sita, and Hanuman, with his deep devotion express their own reasons. The moon here is like our mind—what we see in it reflects our inner emotions.

    続きを読む 一部表示
    2 分
  • वेदविदः पक्षिणः
    2025/10/15

    महाभारतयुद्धस्य अनन्तरम् ऋषिः शमिकः रणरङ्गं गतः । तत्र लघुपक्षिणां कूजनं श्रुतम् । तान् स्वस्य आश्रमं नीत्वा जागरूकतया पोषितवान् । छात्राणाम् अध्यापनसमये पक्षिभिः अपि वेदाः, विविधानि शास्त्राणि च शिक्षितानि । एकस्मिन् दिने पक्षिणां मुखात् वेदमन्त्रान् श्रुत्वा मुन्यादयः महत् आश्चर्यं प्राप्तवन्तः । शमिकः अपृच्छत् यत् कथं ते मनुष्याः इव भाषणे समर्थाः इति । तदा ते पूर्वजन्मनि प्रवृद्धं सर्वम् अवदन् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    After the Mahabharata war, the sage Shamika went to the battlefield. There, he heard the chirping of small birds. He took them to his ashram and carefully looked after them. While teaching his students, the birds also learned the Vedas and various scriptures. One day, the sages were amazed to hear Vedic chants coming from the birds’ mouths. Shamika asked how they were able to speak like humans. The birds then revealed that they had gained all this knowledge in their previous birth.

    続きを読む 一部表示
    5 分
  • बुद्धिर्यस्य फलं तस्य
    2025/10/14

    मातुः वचनम् उपेक्ष्य कश्चन अजशावकः अजसमूहात् दूरं गत्वा अरण्यं प्राविशत् । तदा कश्चन महाकायः वृक पुरतः आगतः । कथमपि आत्मरक्षणं करोमि इति विचिन्त्य सः एकम् उपायं करोति । उच्चैः क्रन्दन् अवद्त् 'भ्रातः ! मह्यं जलं ददातु । अहं विषपर्णं खादितवान् अस्मि । मम सर्वम् अङ्गम् इदानीं विषमयं जातम्' इति वदन् निश्चेष्टः सन् अतिष्ठत् । तदा वृकः 'एतस्य मांसं खादित्वा अहमपि मृतः भविष्यामि' इति विचिन्त्य ततः अधावत् । तदनन्तरम् अजशावकः शीघ्रं धावन् गोष्ठं प्राप्नोत् । पुनः कदापि सः मातुः वचनं न उपेक्षितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Ignoring his mother’s advice, a young goat wandered away from the herd and entered the forest. Suddenly, a large wolf appeared before him. Thinking of a way to save himself, the goat cried out loudly, "Brother! Give me water. I have eaten a poisonous leaf, and now my whole body is filled with venom". He then lay still. The wolf, fearing that eating the goat’s flesh would poison him too, fled. The young goat quickly ran back to the herd and never ignored his mother’s words again.

    続きを読む 一部表示
    4 分
  • फलं परनिन्दायाः
    2025/10/13

    पुरा काशीनगरे कश्चन धर्मात्मा प्रजावत्सलः च राजा आसीत् । कदाचित् मृगयार्थं गच्छतं राजानं कश्चन देवदूतः आकाशात् अवतीर्य 'भवतः कृते स्वर्गलोके सुवर्णप्रासादः सज्जीकृतः अस्ति' इत्युक्त्वा अन्तर्हितः अभवत् । पुनः कदाचित् राजा वने स्थितं कञ्चन तपस्विनं द्रष्टुं गतः । ध्यानमग्नः‌ तपस्वी नेत्रे न उद्घाटितवान् । क्रुद्धः राजा पार्श्वे पतितम् अश्वपुरीषं तपस्विनः शिरसि क्षिप्त्वा ततः निर्गतवान् । एकदा रात्रौ सः देवदूतः पुनः आगत्य 'स्वर्गलोके भवतः प्रासादः अश्वपुरीषैः पूर्णः अस्ति' इति अवदत्। यः परनिन्दकः सः तस्य पापानि भुङ्क्ते । अतः कथञ्चित् सः पापानि क्षालितवान् । अनन्तरं सः बहुः जागरूकतया राज्यं कृतवान् । स्वर्गं च प्राप्तवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Long ago, in Kashi, there was a righteous and compassionate king. One day, while hunting, a divine messenger appeared and told him, "A golden palace has been prepared for you in heaven" before disappearing. Later, the king visited a meditating sage in the forest. When the sage did not open his eyes, the angry king threw horse dung on his head and left. One night, the messenger returned and said, "Your palace in heaven is now filled with horse dung". Realizing the consequences of his actions, the king repented, ruled wisely, and ultimately attained heaven.

    続きを読む 一部表示
    5 分
  • श्रेष्ठतमं कार्यम्
    2025/10/12

    पिप्पलः नाम कश्चन संन्यासी तपः आचर्य इन्द्रात् वरं प्राप्य अहङ्कारी जातः । कदाचित् पितामहः ब्रह्मा 'एतस्य अहङ्कारः निवारणीयः' इति विचिन्त्य सारसरूपं धृत्वा पिप्पलस्य समीपम् आगत्य 'भवान् किमर्थम् आत्मानं श्रेष्ठं मन्यते । कुण्डलस्य पुत्रः‌ सुकर्मा यद्यपि तपः न आचरितवान् भवदपेक्षया ज्ञानी अस्ति' इति । आश्चर्यभरितः पिप्पलः सुकर्मणः समीपं गत्वा तस्य ज्ञानस्य रहस्यम् अपृच्छत् । तदा सुकर्मा अवदत् 'अहं चिन्तयामि यत् मातापित्रोः सेवायाः परिणामतः एव अहं कामपि सिद्धिं प्राप्तवान्' इति । एतत् श्रुत्वा पिप्पलस्य ज्ञाननेत्रे उद्घाटिते । गर्वस्य अपगमनेन सः विनयशीलः सञ्जातः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A sage named Pippala, after receiving a boon from Indra, became arrogant due to his intense penance. Seeing this, Brahma decided to humble him. Disguised as a learned man, Brahma approached Pippala and said, "Why do you consider yourself superior? Though Kundala’s son, Sukarma, has not performed penance, he possesses greater wisdom than you". Amazed, Pippala went to Sukarma and asked about the secret of his knowledge. Sukarma replied, "I believe that my wisdom is the result of serving my parents with devotion". Hearing this, Pippala’s eyes were opened to true wisdom. Shedding his arrogance, he became humble and virtuous.

    続きを読む 一部表示
    5 分