エピソード

  • भिक्षुकस्य दानम्
    2025/11/18

    कदाचित् मार्गे स्थितेन केनचित् खिन्नेन भिक्षुकेन स्वर्णरथेन सह अकाशात् आगतः देवपुरुषः दृष्टः । भिक्षुकः तं दृष्ट्वा हृष्टः सन् चिन्तितवान् यत् अद्य मम दरिद्रता समाप्ता भविष्यति इति । किन्तु देवः स्वयं भिक्षुकात् भिक्षां याचितवान्, येन सः विस्मितः अभवत् । तिरस्कारभावेन सः केवलम् एकं तण्डुलकणं देवाय दत्तवान् । देवः तं स्वीकृत्य अन्तर्हितः अभवत् । रात्रौ भिक्षुकः स्वस्य भिक्षाराशौ एकं सुवर्णतण्डुलकणं दृष्टवान् । तदा सः खेदेन चिन्तितवान् यत् देवाय मुष्टिपरिमितं धान्यं यदि अदास्यम् तर्हि तावत् सुवर्णधान्यम् एव प्राप्स्यम् । येन महान् धनिकः अपि अभविष्यम् इति । अतः एव उच्यते - प्रदानम् आदानात् अधिकतरं स्यात् इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, a weary beggar standing by the roadside saw a divine figure descending from the sky in a golden chariot. Overjoyed, the beggar thought his poverty would finally end. But to his surprise, the divine being asked him for alms. Disappointed and reluctant, the beggar gave just a single grain of rice. The divine figure accepted it and vanished. That night, while inspecting his collection of alms, the beggar found one golden grain of rice. Filled with regret, he realized that had he offered a handful of rice, he would have received that much gold in return—and could have become wealthy. This story teaches a profound truth: giving yields more than receiving. Generosity, even in small acts, can lead to great rewards.

    続きを読む 一部表示
    3 分
  • ज्ञानप्राप्तीच्छा
    2025/11/17

    कस्यचन आचार्यस्य उभौ शिष्यौ आस्ताम् । तयोः एकः अध्ययने विशेषतया आसक्तः, अपरः च मन्दप्रवृत्तिः । कदाचित् अपरः गुरुं पृच्छति यत् किमर्थं प्रथमम् एव आधिक्येन पाठयति इति । तदा गुरुः बोधकथां श्रावयित्वा दर्शयति यत् प्रथमस्य ज्ञानप्राप्तीच्छा तीव्रा अस्ति अतः सः परिश्रमं करोति, परिश्रमानुगुणं फलं प्राप्नोति च । अपरस्य ज्ञानप्राप्तीच्छा तु दुर्बला अस्ति । अतः प्रयत्नः अपि मन्दः । तस्मात् फलम् अपि अल्पम् । स्वस्य दोषं अवगत्य लज्जया शिरः अवनतवान् सः अपरः शिष्यः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A certain teacher had two disciples. One of them was deeply devoted to his studies, while the other was rather slow and less inclined. One day, the slower disciple asked the teacher why the first disciple was taught with greater attention. The teacher then narrated a moral story and explained that the first disciple had a strong desire to gain knowledge, and therefore he put in sincere effort. As a result, he received rewards proportional to his hard work. The second disciple, however, had a weak desire for learning, so his efforts were minimal, and thus his results were limited. Realizing his own shortcomings, the second disciple felt ashamed and bowed his head in humility.

    続きを読む 一部表示
    3 分
  • अभिमानधनः कविः
    2025/11/16

    राजा मानसिंहः एकदा वेषान्तरं धृत्वा कवेः कुम्भनदासस्य गृहम् अगच्छत् । तदवसरे प्रस्थानाय उद्यतः कविः तिलकं धर्तुं दर्पणम् आनेतुं पुत्रीम् अवदत् । अनवधानात् दर्पणः हस्तात् च्युतः सन् भग्नः जातः । तद् दृष्ट्वा कविः एकेन विशालमुखेन पात्रेण जलम् अनेतुम् उक्त्वा जले स्वमुखं दृष्ट्वा तिलकं धृत्वा प्रकोष्ठात् बहिः अगच्छत् । वेषान्तरं धृतवान् राजा एतत्सर्वं दृष्ट्वा परेद्यवि यदा कविः आस्थानम् आगतवान् तदा सुवर्णपट्टिकाभिः परिवृतं दर्पणं कवये उपायनीकृतवान् । किन्तु कविः सरस्वतीकृपाम् अपेक्षे, न तु लक्ष्मीकृपाम् इति उक्त्वा उपायनं निराकृतवान् । विरक्तलोभमोहादिं कुम्भनदासं दृष्ट्वा राजा गर्वम् अनुभूतवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, King Man Singh disguised himself and visited the home of the poet Kumbhandas. At that time, the poet was preparing to leave and asked his daughter to bring a mirror so he could apply a tilak. Due to carelessness, the mirror slipped from her hand and broke. Seeing this, the poet asked for a large vessel of water, looked at his reflection in it, applied the tilak, and left the room. The disguised king witnessed this entire incident. The next day, when the poet came to the royal court, the king presented him with a mirror adorned with golden decorations. However, the poet politely declined the gift, saying he sought the grace of Saraswati (goddess of wisdom), not Lakshmi (goddess of wealth). Witnessing Kumbhandas’s detachment from greed and worldly desires, the king felt deep admiration and pride.

    続きを読む 一部表示
    3 分
  • अमृतपुत्राः
    2025/11/15

    सिक्खानां गुरोः गोविन्दसिंहस्य चत्वारः पुत्राः मोघलैः सह प्रवृत्ते युद्धे वीरमरणं प्राप्तवन्तः आसन् । एतत् वचनं श्रुत्वा पत्नी पुत्रवियोगेन नितरां दुःखसन्तप्ता भूत्वा उच्चैः रोदनम् अकरोत् । तदा गोविन्दसिंहः अवदत् ये धर्मयुद्धे वीरगतिं प्राप्नुवन्ति ते अमृतपुत्राः । तस्य विषये गर्वं भवतु । पुत्रवियोगं प्राप्तवन्तः जन्मदातारः सान्त्वनीयाः अस्माभिः । प्रजाः एव अस्मत्पुत्राः इति चिन्तय । चिन्तनपरिवर्तनात् दुःखम् आनन्देन परिणमति । अतः ज्ञानिनः वदन्ति — प्रपञ्चे निर्लिप्ताः सन्तः वयं जीवेम । कर्तव्यपरायणाः भवेम' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Guru Gobind Singh, the revered leader of the Sikhs, had four sons who attained martyrdom in battle against the Mughals. Upon hearing this news, his wife was overwhelmed with grief and began to weep loudly due to the loss of her sons. At that moment, Guru Gobind Singh consoled her by saying, "Those who attain heroic death in a righteous war are immortal sons. Be proud of them." He further said, "Parents who lose their children must be comforted by us. Consider the people as our children. When our thinking changes, sorrow transforms into joy. Therefore, the wise say — let us live in the world unattached, and remain devoted to our duties."

    続きを読む 一部表示
    4 分
  • वरुणमन्त्रः
    2025/11/14

    अष्टादशवर्षपूर्वं स्यानन्दपुरे पद्मतीर्थनामा तडागः निर्जलः जातः । कथञ्चित् अयं तडागः जलपूर्णः स्यात् इति जनाः अचिन्तयन् । तदा तस्य कार्यार्थं डा. साम्बशिवनामकः कश्चन सज्जनः जनान् प्रेरितवान् । साम्बशिवस्य न केवलं वैद्यकीये विषये, अपि तु वेदोपनिषत्सु अपि अध्ययनम् आसीत् । अग्रिमदिने सर्वे ब्राह्मे मुहूर्ते अनशनपूर्वकान् आर्द्रवस्त्रान् जनान् वरुणमन्त्रं बोधितवान् । ऋग्वेदस्य वरुणमन्त्रः श्रद्धया एकोत्तरशतवारम् उच्चारितः । तस्यां रात्रौ महती वृष्टिः जाता, प्रातः पद्मतीर्थं जलपूर्णम् अभवत् । मन्त्रशक्तिः, जनानां निःस्वार्थता, अनशनं च वृष्टेः हेतुः अभवत् । अहम्भावं त्यक्त्वा जनैः लोकहिताय कृतस्य कार्यस्य फलम् इदम् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Eighteen years ago, the Padmatīrtha lake in Syanandapura had completely dried up. The locals wondered how it could ever be filled again. At that time, a noble man named Dr. Sambashiva took the initiative to inspire the people. He was not only a medical expert but also well-versed in the Vedas and Upanishads. The next morning, at the sacred hour (brāhma muhūrta), he gathered people dressed in wet clothes, fasting, and taught them the Varuṇa mantra. With deep faith, the mantra from the Ṛgveda was chanted 101 times. That very night, heavy rain fell, and by morning, the Padmatīrtha lake was full of water. This event showed that the power of mantras, the people’s selflessness, and their fasting led to the rainfall. It was the fruit of a collective act done for the welfare of all, free from ego.

    続きを読む 一部表示
    3 分
  • शिल्पिनः चयनम्
    2025/11/13

    कश्चित् राजा राजधान्याम् एकं भव्यं मन्दिरं निर्मातुं सङ्कल्पं कृतवान् । वृद्धः आस्थानशिल्पी राजानं यौवनशिल्पिनः चयनाय उपदिष्टवान् । राजा स्पर्धाम् आयोज्य उत्कृष्टं शिल्पं निर्मातुं शिल्पिनः आमन्त्रितवान् । तेषु शिवमूर्ति-धनपालाभ्यां निर्मितं शिल्पम् उत्कृष्टम् इति तु घोषितम्, किन्तु तयोः नाम न प्रकाशितम् । एतत् दृष्ट्वा धनपालः खिन्नः जातः, रात्रौ रहसि शिवमूर्तेः शिल्पं विरूपीकृतवान् । तस्य कृत्यं राज्ञा जनैः च रहसि दृष्टम् इति सः न ज्ञातवान् । अनन्तरदिने शिवमूर्तिः आस्थानशिल्पित्वेन नियुक्तः जातः । राजा उभयोः स्वभावं परीक्षितुं निर्मातृत्वेन तयोः नाम न प्रकाशितम् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A certain king decided to build a grand temple in his capital. An elderly court sculptor advised him to select young sculptors for the task. The king organized a competition and invited talented artists. Among them, the sculptures made by Shivamurti and Dhanapala were declared the best, but their names were kept anonymous. Feeling disappointed, Dhanapala secretly defaced Shivamurti’s sculpture at night, unaware that the king and others had witnessed his act. The next day, Shivamurti was appointed as the royal sculptor. The king had deliberately withheld the names to test the character of both artists, not just their skill.

    続きを読む 一部表示
    3 分
  • मूल्यवत् उपायनम्
    2025/11/12

    कदाचित् राष्ट्रपतिना अब्दुलकलाममहोदयेन कस्मिंश्चित् समारम्भे अध्यक्षस्थानं वोढव्यम् आसीत् । तस्य भाषणस्य अनुवादः गुरुराजकरजगिवर्यस्य । तेन रुदन्ती लघुबालिका दृष्टा । कारणे पृष्टे तस्याः पितरौ उक्तवन्तौ यत् 'कलाममहोदयेन भाषणं कर्तुम् एतस्याः इच्छा अस्ति' इति । अध्यक्षभाषणसमाप्तेः अनन्तरं गुरुराजवर्यः कलाममहोदयं लघुबालिकायाः इच्छाम् अवदत् । अनुक्षणमेव एकम् आरक्षकम् आहूय बालिकाम् आनेतुम् अवदत् । कलाममहोदयः ताम् अङ्के उपवेश्य खाद्यानि दत्त्वा, एकस्मिन् कागदे स्वस्य हस्ताङ्कनं कृत्वा अयच्छत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, Dr. A.P.J. Abdul Kalam was presiding over a public event as the chief guest. His speech was being translated by Shri Gururaj Karajagi. During the program, Gururaj noticed a little girl crying. When asked, her parents explained that she deeply wished to speak to Dr. Kalam. After the speech concluded, Gururaj conveyed the girl's heartfelt desire to Dr. Kalam. Without hesitation, Kalam called a security officer and asked him to bring the girl forward. He lovingly seated her on his lap, offered her some snacks, and gifted her a signed note on paper. This touching moment reflected Kalam’s humility and his deep affection for children’s dreams.

    続きを読む 一部表示
    3 分
  • दर्शनमात्रेण उपेक्षा न उचिता
    2025/11/11

    पुरा ऋचीकनामा कश्चन ऋषिः, गाधिनाम्नः राज्ञः पुत्रीं सत्यवतीं परिणेतुम् ऐच्छन् माहाराजम् उपसर्प्य स्वस्य इङ्गितं निवेदितवान् । मुनये पुत्रीं दातुं राजा तु न इष्टवान् । बाह्यावलोकनतः अयं मुनिः सामान्यः इति विगणय्य राजा अस्मै साधारणं कार्यं ददामि इति अचिन्तयत् । ततः अवदत् यत् 'अस्माकं कुले विशिष्टा वरपरीक्षा अस्ति । यः एकतः श्यामकर्णान् सहस्रम् अश्वान् आनयेत् तस्मै एव पुत्री दीयेत' इति । राज्ञः अभिप्रायम् अवगतवता मुनिना वरुणदेवं तोषयितुं तपः कृतम्, एकतः श्यामकर्णाः सहस्रम् अश्वाः प्राप्ताः च । अतः एव कस्यचिदपि सामर्थ्यं दर्शनमात्रेण कदाचिदपि न उपेक्षेत इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Long ago, a sage named Rchika wished to marry Satyavati, the daughter of King Gadhi. He approached the king and expressed his desire. However, the king was unwilling to give his daughter to the sage, judging him as ordinary based on appearance. Thinking to discourage him, the king set a difficult condition: “In our lineage, we have a unique test for suitors. Only one who brings a thousand dark-eared horses from one side shall receive my daughter.” Understanding the king’s intent, the sage performed penance to please the god Varuna and successfully obtained the thousand horses. Thus, one must never underestimate anyone’s capability based solely on appearance.

    続きを読む 一部表示
    3 分