エピソード

  • योग्यतापरीक्षा
    2025/11/21

    कश्चित् तरुणः आत्मानं शिष्यत्वेन स्वीकर्तुम् आचार्यं निवेदयति । तस्य योग्यतासामर्थ्यादिकं बहुधा परीक्ष्य सः उत्तीर्णः इति वदन् अपि एकसप्ताहानन्तरं निर्णयं श्रावयिष्यामि इति आचार्यः अवदत् । अनन्तरदिने एव आचार्यः कञ्चित् धनिकम् आहूय तरुणम् उन्नतस्थाने अधिकं वेतनम् दत्त्वा नियोजय इति अवदत् । तद्वदेव सः धनिकः अकरोत् । सप्ताहानन्तरं तं तरुणम् आहूय 'तव शिष्यत्वम् अङ्गीकृतं मया' इति यदा आचार्यः अवदत् तदा तरुणः शिरः अवनमय्य 'इदानीं प्रभूतवेतनयुक्तः उद्योगः प्राप्तः मया । कथं त्यजामि?’ इति अवदत् । तदा अचार्यः 'अवसरे प्राप्ते अपि यः तं परित्यज्य आगच्छेत् सः एव योग्यः शिष्यः भवितुम् अर्हति' इति अवद्त् । वस्तुत्वं ज्ञातवान् सः तरुणः उद्योगं त्यक्त्वा आश्रमं प्रति आगतवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A young man sought discipleship under a wise teacher. Though qualified, the teacher delayed acceptance for a week and arranged a high-paying job for him through a wealthy person. When the teacher later accepted him as a disciple, the young man hesitated due to his new job. The teacher replied, “Only the one who is willing to abandon such an opportunity and still come is truly worthy of being a disciple” Realizing this truth, the young man renounced the job and joined the ashram.

    続きを読む 一部表示
    3 分
  • कार्यनीतेः आन्तर्यम्
    2025/11/20

    कदाचित् श्रीकृष्णः विविधैः सुन्दरैः आभरणैः आत्मानम् अलङ्कुर्वन् आसीत् । यः कदापि बाह्यालङ्कारे आसक्तिं न दर्शयति सः अद्य कथं बाह्यालङ्कारे विशेषास्थावान् इति चिन्तयन् आप्तः सेवकः कारणं पृच्छति । तदा कृष्णः वदति 'दुर्योधनं द्रष्टुं गच्छामि । बाह्याडम्बरदर्शने तस्य विशेषासक्तिः । अतः तं प्रभावयितुम् अयं वेशः' इति । पुनः सेवकः वदति यत् 'भवता किमर्थं तत्र गम्यते ? सः एव अत्र आनाय्यताम्' इति । तदा कृष्णः वदाति 'अन्धकारः प्रकाशदिशि न गच्छति । प्रकाशः एव अन्धकारदिशि गच्छेत्' इति । श्रीकृष्णस्य कार्यनीतेः आन्तर्यं ज्ञातुं न शक्नुमः अस्माभिः इति वदन् सः सेवकः ततः निर्गतः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, Lord Krishna adorned himself with various beautiful ornaments. A close attendant, surprised by this unusual display—since Krishna was never attached to external decoration—wondered about the reason and asked him. Krishna replied, “I am going to meet Duryodhana. He is particularly drawn to outward grandeur. Hence, this appearance is meant to influence him.” The attendant then suggested, “Why should you go to him? Let him be brought here instead.” Krishna responded wisely, “Darkness does not approach light; it is light that must go toward darkness.” Hearing this profound statement, the attendant realized that Krishna’s actions are guided by deeper principles beyond ordinary understanding, and he quietly withdrew.

    続きを読む 一部表示
    3 分
  • धनस्य कारणतः
    2025/11/19

    गोवल्लभनामकः कश्चन महाधनिकः भोगजीवनं यापयन् वार्धक्ये रोगग्रस्तः जातः । कदाचित् चिन्तामग्नेन तेन किञ्चित् मधुरं गीतं श्रुतम् । तेन आनन्दः प्राप्तः गोवल्लभः तं चर्मकारम् आनाय्य किञ्चित् धनं दत्त्वा श्वः अपि आगत्य एवम् एव एकं गीतं श्रावय इति अवदत् । किन्तु अनन्तरदिने सः चर्मकारः आगत्य धनं प्रत्यर्प्य 'धनस्य रक्षणविषये चिन्तां प्राप्तवता मया भगवतः स्मरणं कर्तुं न शक्तम् । धने सति आनन्दप्राप्तिः क्लेशाय' इति अवदत् । एतस्य श्रवणात् धनिकेन गोवल्लभेन विवेकः प्राप्तः । ततः सः स्वसम्पत्तिं निर्धनेभ्यः वितीर्य भगवतः स्मरणे उद्यतः अभवत् । तस्मात् तस्य अस्वास्थ्यम् अपि अपगतम् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A wealthy man named Govallabha, who had spent his life indulging in pleasures, became afflicted with illness in old age. One day, while immersed in worry, he happened to hear a sweet song. Feeling joy from it, Govallabha called the cobbler who sang it, gave him some money, and requested him to return the next day and sing a similar song. However, the next day, the cobbler came back and returned the money, saying, “With the worry of safeguarding the money, I was unable to remember God. Possessing wealth brings joy, but also suffering.” Hearing this, Govallabha gained wisdom. He then distributed his wealth among the poor and devoted himself to the remembrance of God. As a result, even his illness disappeared.

    続きを読む 一部表示
    3 分
  • भिक्षुकस्य दानम्
    2025/11/18

    कदाचित् मार्गे स्थितेन केनचित् खिन्नेन भिक्षुकेन स्वर्णरथेन सह अकाशात् आगतः देवपुरुषः दृष्टः । भिक्षुकः तं दृष्ट्वा हृष्टः सन् चिन्तितवान् यत् अद्य मम दरिद्रता समाप्ता भविष्यति इति । किन्तु देवः स्वयं भिक्षुकात् भिक्षां याचितवान्, येन सः विस्मितः अभवत् । तिरस्कारभावेन सः केवलम् एकं तण्डुलकणं देवाय दत्तवान् । देवः तं स्वीकृत्य अन्तर्हितः अभवत् । रात्रौ भिक्षुकः स्वस्य भिक्षाराशौ एकं सुवर्णतण्डुलकणं दृष्टवान् । तदा सः खेदेन चिन्तितवान् यत् देवाय मुष्टिपरिमितं धान्यं यदि अदास्यम् तर्हि तावत् सुवर्णधान्यम् एव प्राप्स्यम् । येन महान् धनिकः अपि अभविष्यम् इति । अतः एव उच्यते - प्रदानम् आदानात् अधिकतरं स्यात् इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, a weary beggar standing by the roadside saw a divine figure descending from the sky in a golden chariot. Overjoyed, the beggar thought his poverty would finally end. But to his surprise, the divine being asked him for alms. Disappointed and reluctant, the beggar gave just a single grain of rice. The divine figure accepted it and vanished. That night, while inspecting his collection of alms, the beggar found one golden grain of rice. Filled with regret, he realized that had he offered a handful of rice, he would have received that much gold in return—and could have become wealthy. This story teaches a profound truth: giving yields more than receiving. Generosity, even in small acts, can lead to great rewards.

    続きを読む 一部表示
    3 分
  • ज्ञानप्राप्तीच्छा
    2025/11/17

    कस्यचन आचार्यस्य उभौ शिष्यौ आस्ताम् । तयोः एकः अध्ययने विशेषतया आसक्तः, अपरः च मन्दप्रवृत्तिः । कदाचित् अपरः गुरुं पृच्छति यत् किमर्थं प्रथमम् एव आधिक्येन पाठयति इति । तदा गुरुः बोधकथां श्रावयित्वा दर्शयति यत् प्रथमस्य ज्ञानप्राप्तीच्छा तीव्रा अस्ति अतः सः परिश्रमं करोति, परिश्रमानुगुणं फलं प्राप्नोति च । अपरस्य ज्ञानप्राप्तीच्छा तु दुर्बला अस्ति । अतः प्रयत्नः अपि मन्दः । तस्मात् फलम् अपि अल्पम् । स्वस्य दोषं अवगत्य लज्जया शिरः अवनतवान् सः अपरः शिष्यः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A certain teacher had two disciples. One of them was deeply devoted to his studies, while the other was rather slow and less inclined. One day, the slower disciple asked the teacher why the first disciple was taught with greater attention. The teacher then narrated a moral story and explained that the first disciple had a strong desire to gain knowledge, and therefore he put in sincere effort. As a result, he received rewards proportional to his hard work. The second disciple, however, had a weak desire for learning, so his efforts were minimal, and thus his results were limited. Realizing his own shortcomings, the second disciple felt ashamed and bowed his head in humility.

    続きを読む 一部表示
    3 分
  • अभिमानधनः कविः
    2025/11/16

    राजा मानसिंहः एकदा वेषान्तरं धृत्वा कवेः कुम्भनदासस्य गृहम् अगच्छत् । तदवसरे प्रस्थानाय उद्यतः कविः तिलकं धर्तुं दर्पणम् आनेतुं पुत्रीम् अवदत् । अनवधानात् दर्पणः हस्तात् च्युतः सन् भग्नः जातः । तद् दृष्ट्वा कविः एकेन विशालमुखेन पात्रेण जलम् अनेतुम् उक्त्वा जले स्वमुखं दृष्ट्वा तिलकं धृत्वा प्रकोष्ठात् बहिः अगच्छत् । वेषान्तरं धृतवान् राजा एतत्सर्वं दृष्ट्वा परेद्यवि यदा कविः आस्थानम् आगतवान् तदा सुवर्णपट्टिकाभिः परिवृतं दर्पणं कवये उपायनीकृतवान् । किन्तु कविः सरस्वतीकृपाम् अपेक्षे, न तु लक्ष्मीकृपाम् इति उक्त्वा उपायनं निराकृतवान् । विरक्तलोभमोहादिं कुम्भनदासं दृष्ट्वा राजा गर्वम् अनुभूतवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, King Man Singh disguised himself and visited the home of the poet Kumbhandas. At that time, the poet was preparing to leave and asked his daughter to bring a mirror so he could apply a tilak. Due to carelessness, the mirror slipped from her hand and broke. Seeing this, the poet asked for a large vessel of water, looked at his reflection in it, applied the tilak, and left the room. The disguised king witnessed this entire incident. The next day, when the poet came to the royal court, the king presented him with a mirror adorned with golden decorations. However, the poet politely declined the gift, saying he sought the grace of Saraswati (goddess of wisdom), not Lakshmi (goddess of wealth). Witnessing Kumbhandas’s detachment from greed and worldly desires, the king felt deep admiration and pride.

    続きを読む 一部表示
    3 分
  • अमृतपुत्राः
    2025/11/15

    सिक्खानां गुरोः गोविन्दसिंहस्य चत्वारः पुत्राः मोघलैः सह प्रवृत्ते युद्धे वीरमरणं प्राप्तवन्तः आसन् । एतत् वचनं श्रुत्वा पत्नी पुत्रवियोगेन नितरां दुःखसन्तप्ता भूत्वा उच्चैः रोदनम् अकरोत् । तदा गोविन्दसिंहः अवदत् ये धर्मयुद्धे वीरगतिं प्राप्नुवन्ति ते अमृतपुत्राः । तस्य विषये गर्वं भवतु । पुत्रवियोगं प्राप्तवन्तः जन्मदातारः सान्त्वनीयाः अस्माभिः । प्रजाः एव अस्मत्पुत्राः इति चिन्तय । चिन्तनपरिवर्तनात् दुःखम् आनन्देन परिणमति । अतः ज्ञानिनः वदन्ति — प्रपञ्चे निर्लिप्ताः सन्तः वयं जीवेम । कर्तव्यपरायणाः भवेम' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Guru Gobind Singh, the revered leader of the Sikhs, had four sons who attained martyrdom in battle against the Mughals. Upon hearing this news, his wife was overwhelmed with grief and began to weep loudly due to the loss of her sons. At that moment, Guru Gobind Singh consoled her by saying, "Those who attain heroic death in a righteous war are immortal sons. Be proud of them." He further said, "Parents who lose their children must be comforted by us. Consider the people as our children. When our thinking changes, sorrow transforms into joy. Therefore, the wise say — let us live in the world unattached, and remain devoted to our duties."

    続きを読む 一部表示
    4 分
  • वरुणमन्त्रः
    2025/11/14

    अष्टादशवर्षपूर्वं स्यानन्दपुरे पद्मतीर्थनामा तडागः निर्जलः जातः । कथञ्चित् अयं तडागः जलपूर्णः स्यात् इति जनाः अचिन्तयन् । तदा तस्य कार्यार्थं डा. साम्बशिवनामकः कश्चन सज्जनः जनान् प्रेरितवान् । साम्बशिवस्य न केवलं वैद्यकीये विषये, अपि तु वेदोपनिषत्सु अपि अध्ययनम् आसीत् । अग्रिमदिने सर्वे ब्राह्मे मुहूर्ते अनशनपूर्वकान् आर्द्रवस्त्रान् जनान् वरुणमन्त्रं बोधितवान् । ऋग्वेदस्य वरुणमन्त्रः श्रद्धया एकोत्तरशतवारम् उच्चारितः । तस्यां रात्रौ महती वृष्टिः जाता, प्रातः पद्मतीर्थं जलपूर्णम् अभवत् । मन्त्रशक्तिः, जनानां निःस्वार्थता, अनशनं च वृष्टेः हेतुः अभवत् । अहम्भावं त्यक्त्वा जनैः लोकहिताय कृतस्य कार्यस्य फलम् इदम् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Eighteen years ago, the Padmatīrtha lake in Syanandapura had completely dried up. The locals wondered how it could ever be filled again. At that time, a noble man named Dr. Sambashiva took the initiative to inspire the people. He was not only a medical expert but also well-versed in the Vedas and Upanishads. The next morning, at the sacred hour (brāhma muhūrta), he gathered people dressed in wet clothes, fasting, and taught them the Varuṇa mantra. With deep faith, the mantra from the Ṛgveda was chanted 101 times. That very night, heavy rain fell, and by morning, the Padmatīrtha lake was full of water. This event showed that the power of mantras, the people’s selflessness, and their fasting led to the rainfall. It was the fruit of a collective act done for the welfare of all, free from ego.

    続きを読む 一部表示
    3 分