エピソード

  • अमृतपुत्राः
    2025/11/15

    सिक्खानां गुरोः गोविन्दसिंहस्य चत्वारः पुत्राः मोघलैः सह प्रवृत्ते युद्धे वीरमरणं प्राप्तवन्तः आसन् । एतत् वचनं श्रुत्वा पत्नी पुत्रवियोगेन नितरां दुःखसन्तप्ता भूत्वा उच्चैः रोदनम् अकरोत् । तदा गोविन्दसिंहः अवदत् ये धर्मयुद्धे वीरगतिं प्राप्नुवन्ति ते अमृतपुत्राः । तस्य विषये गर्वं भवतु । पुत्रवियोगं प्राप्तवन्तः जन्मदातारः सान्त्वनीयाः अस्माभिः । प्रजाः एव अस्मत्पुत्राः इति चिन्तय । चिन्तनपरिवर्तनात् दुःखम् आनन्देन परिणमति । अतः ज्ञानिनः वदन्ति — प्रपञ्चे निर्लिप्ताः सन्तः वयं जीवेम । कर्तव्यपरायणाः भवेम' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Guru Gobind Singh, the revered leader of the Sikhs, had four sons who attained martyrdom in battle against the Mughals. Upon hearing this news, his wife was overwhelmed with grief and began to weep loudly due to the loss of her sons. At that moment, Guru Gobind Singh consoled her by saying, "Those who attain heroic death in a righteous war are immortal sons. Be proud of them." He further said, "Parents who lose their children must be comforted by us. Consider the people as our children. When our thinking changes, sorrow transforms into joy. Therefore, the wise say — let us live in the world unattached, and remain devoted to our duties."

    続きを読む 一部表示
    4 分
  • वरुणमन्त्रः
    2025/11/14

    अष्टादशवर्षपूर्वं स्यानन्दपुरे पद्मतीर्थनामा तडागः निर्जलः जातः । कथञ्चित् अयं तडागः जलपूर्णः स्यात् इति जनाः अचिन्तयन् । तदा तस्य कार्यार्थं डा. साम्बशिवनामकः कश्चन सज्जनः जनान् प्रेरितवान् । साम्बशिवस्य न केवलं वैद्यकीये विषये, अपि तु वेदोपनिषत्सु अपि अध्ययनम् आसीत् । अग्रिमदिने सर्वे ब्राह्मे मुहूर्ते अनशनपूर्वकान् आर्द्रवस्त्रान् जनान् वरुणमन्त्रं बोधितवान् । ऋग्वेदस्य वरुणमन्त्रः श्रद्धया एकोत्तरशतवारम् उच्चारितः । तस्यां रात्रौ महती वृष्टिः जाता, प्रातः पद्मतीर्थं जलपूर्णम् अभवत् । मन्त्रशक्तिः, जनानां निःस्वार्थता, अनशनं च वृष्टेः हेतुः अभवत् । अहम्भावं त्यक्त्वा जनैः लोकहिताय कृतस्य कार्यस्य फलम् इदम् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Eighteen years ago, the Padmatīrtha lake in Syanandapura had completely dried up. The locals wondered how it could ever be filled again. At that time, a noble man named Dr. Sambashiva took the initiative to inspire the people. He was not only a medical expert but also well-versed in the Vedas and Upanishads. The next morning, at the sacred hour (brāhma muhūrta), he gathered people dressed in wet clothes, fasting, and taught them the Varuṇa mantra. With deep faith, the mantra from the Ṛgveda was chanted 101 times. That very night, heavy rain fell, and by morning, the Padmatīrtha lake was full of water. This event showed that the power of mantras, the people’s selflessness, and their fasting led to the rainfall. It was the fruit of a collective act done for the welfare of all, free from ego.

    続きを読む 一部表示
    3 分
  • शिल्पिनः चयनम्
    2025/11/13

    कश्चित् राजा राजधान्याम् एकं भव्यं मन्दिरं निर्मातुं सङ्कल्पं कृतवान् । वृद्धः आस्थानशिल्पी राजानं यौवनशिल्पिनः चयनाय उपदिष्टवान् । राजा स्पर्धाम् आयोज्य उत्कृष्टं शिल्पं निर्मातुं शिल्पिनः आमन्त्रितवान् । तेषु शिवमूर्ति-धनपालाभ्यां निर्मितं शिल्पम् उत्कृष्टम् इति तु घोषितम्, किन्तु तयोः नाम न प्रकाशितम् । एतत् दृष्ट्वा धनपालः खिन्नः जातः, रात्रौ रहसि शिवमूर्तेः शिल्पं विरूपीकृतवान् । तस्य कृत्यं राज्ञा जनैः च रहसि दृष्टम् इति सः न ज्ञातवान् । अनन्तरदिने शिवमूर्तिः आस्थानशिल्पित्वेन नियुक्तः जातः । राजा उभयोः स्वभावं परीक्षितुं निर्मातृत्वेन तयोः नाम न प्रकाशितम् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A certain king decided to build a grand temple in his capital. An elderly court sculptor advised him to select young sculptors for the task. The king organized a competition and invited talented artists. Among them, the sculptures made by Shivamurti and Dhanapala were declared the best, but their names were kept anonymous. Feeling disappointed, Dhanapala secretly defaced Shivamurti’s sculpture at night, unaware that the king and others had witnessed his act. The next day, Shivamurti was appointed as the royal sculptor. The king had deliberately withheld the names to test the character of both artists, not just their skill.

    続きを読む 一部表示
    3 分
  • मूल्यवत् उपायनम्
    2025/11/12

    कदाचित् राष्ट्रपतिना अब्दुलकलाममहोदयेन कस्मिंश्चित् समारम्भे अध्यक्षस्थानं वोढव्यम् आसीत् । तस्य भाषणस्य अनुवादः गुरुराजकरजगिवर्यस्य । तेन रुदन्ती लघुबालिका दृष्टा । कारणे पृष्टे तस्याः पितरौ उक्तवन्तौ यत् 'कलाममहोदयेन भाषणं कर्तुम् एतस्याः इच्छा अस्ति' इति । अध्यक्षभाषणसमाप्तेः अनन्तरं गुरुराजवर्यः कलाममहोदयं लघुबालिकायाः इच्छाम् अवदत् । अनुक्षणमेव एकम् आरक्षकम् आहूय बालिकाम् आनेतुम् अवदत् । कलाममहोदयः ताम् अङ्के उपवेश्य खाद्यानि दत्त्वा, एकस्मिन् कागदे स्वस्य हस्ताङ्कनं कृत्वा अयच्छत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, Dr. A.P.J. Abdul Kalam was presiding over a public event as the chief guest. His speech was being translated by Shri Gururaj Karajagi. During the program, Gururaj noticed a little girl crying. When asked, her parents explained that she deeply wished to speak to Dr. Kalam. After the speech concluded, Gururaj conveyed the girl's heartfelt desire to Dr. Kalam. Without hesitation, Kalam called a security officer and asked him to bring the girl forward. He lovingly seated her on his lap, offered her some snacks, and gifted her a signed note on paper. This touching moment reflected Kalam’s humility and his deep affection for children’s dreams.

    続きを読む 一部表示
    3 分
  • दर्शनमात्रेण उपेक्षा न उचिता
    2025/11/11

    पुरा ऋचीकनामा कश्चन ऋषिः, गाधिनाम्नः राज्ञः पुत्रीं सत्यवतीं परिणेतुम् ऐच्छन् माहाराजम् उपसर्प्य स्वस्य इङ्गितं निवेदितवान् । मुनये पुत्रीं दातुं राजा तु न इष्टवान् । बाह्यावलोकनतः अयं मुनिः सामान्यः इति विगणय्य राजा अस्मै साधारणं कार्यं ददामि इति अचिन्तयत् । ततः अवदत् यत् 'अस्माकं कुले विशिष्टा वरपरीक्षा अस्ति । यः एकतः श्यामकर्णान् सहस्रम् अश्वान् आनयेत् तस्मै एव पुत्री दीयेत' इति । राज्ञः अभिप्रायम् अवगतवता मुनिना वरुणदेवं तोषयितुं तपः कृतम्, एकतः श्यामकर्णाः सहस्रम् अश्वाः प्राप्ताः च । अतः एव कस्यचिदपि सामर्थ्यं दर्शनमात्रेण कदाचिदपि न उपेक्षेत इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Long ago, a sage named Rchika wished to marry Satyavati, the daughter of King Gadhi. He approached the king and expressed his desire. However, the king was unwilling to give his daughter to the sage, judging him as ordinary based on appearance. Thinking to discourage him, the king set a difficult condition: “In our lineage, we have a unique test for suitors. Only one who brings a thousand dark-eared horses from one side shall receive my daughter.” Understanding the king’s intent, the sage performed penance to please the god Varuna and successfully obtained the thousand horses. Thus, one must never underestimate anyone’s capability based solely on appearance.

    続きを読む 一部表示
    3 分
  • उत्कृष्टं प्रशासनं कीदृशम्?
    2025/11/10

    राजसूययगानन्तरं महता दानेन धर्मराजस्य मनसि अहं महादाता अस्मि इति भावः आगतः। एतत् अवगतेन श्रीकृष्णेन धर्मराजस्य एतं भावम् अपनेतुम् इच्छता सः बलिचक्रिवर्तिनः आस्थानं प्रति नीतः । कृष्णं दृष्ट्वा हर्षेण स्वागतवचनानि उक्त्वा बलिः अपृच्छत् 'आगमनावसरे भवता किमर्थम् अयम् अयोग्यः राजा अपि आनीतः' इति । कृष्णः 'एषः महान् दानशूरः अस्ति' इति यदा प्रत्युत्तरति तदा बलिः वदति 'मम राज्ये मदीयैः जनैः गृहं गृहं गत्वा दानं स्वीकरणीयम् इति प्रार्थ्यते चेदपि दानस्वीकर्तारः विरलाः एव प्राप्यन्ते यतः अन्यस्मात् स्वीकरणं न उचितम् इति । किन्तु एतस्य राज्ये तु जनाः वार्ताश्रवणमात्रेण एव दानस्वीकरणाय धावन्तः आयान्ति' इति । एतत् श्रुत्वा धर्मराजः लज्जया शिरः अवनमय्य अतिष्ठत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    After the Rajasuya sacrifice, Dharmaraja (Yudhishthira) felt proud, thinking, “I am a great giver.” Lord Krishna, noticing this pride and wishing to eliminate it, took him to the court of King Bali. King Bali warmly welcomed Krishna and then asked, “Why have you brought this unworthy king along?” When Krishna replied, “He is a great donor,” Bali responded, “In my kingdom, even when my people go door to door requesting others to accept gifts, very few agree—because accepting without need is not proper. But in his kingdom, people rush to accept gifts merely upon hearing about them.” Hearing this, Dharmaraja felt ashamed and stood with his head bowed.

    続きを読む 一部表示
    3 分
  • महिलानां मानरक्षणम्
    2025/11/09

    कदाचित् भारतीयसेनाधिकारिणः तत्पत्न्यः च रेल्स्थानकं गतवन्तः आसन् । तदवसरे केचन दुष्टाः माहिलाः बहुधा अपीडयन् । ते अधिकारिणः दुष्टान् बद्ध्वा युतकादिकम् अपनीय अन्तर्वस्त्रमात्रतया मुख्यमार्गे तेषां शोभायात्रां कारितवन्तः । तेषां दुष्टानां नायकः आसीत् मुख्यमन्त्रिणः पुत्रः एव । अतः यदा मुख्यमन्त्री सेनाशिबिरं प्रति अगच्छत् तदा तस्य प्रवेशाय अनुमतिः एव न लब्धा । क्रुद्धः मुख्यमन्त्री प्रधानमन्त्रिणं सर्वं श्रावितवान् । प्रधानमन्त्रिणा यदा सेनाधिकारी आहूतः तदा प्रवृत्तं सर्वं निवेद्य 'महिलाः पूज्याः । तासां रक्षणम् अस्माकं कर्तव्यम्' इति सेनाधिकारी अवदत् । महिलानां मानस्य रक्षणाय मुख्यमन्त्रिणः अपि विरोधं सम्मुखीकर्तुम् उद्यतस्य, प्रधानमन्त्रिणः पुरतः अपि स्वव्यवहारं समर्थितवतः च तस्य सेनाधिकारिणः नाम - जनरल् कारियप्पः इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Once, Indian army officers and their wives were at a railway station when some miscreants began harassing women. The officers caught the culprits, stripped them of their outer garments, and paraded them in their underclothes through the main street. Shockingly, the leader of the group was the Chief Minister’s own son. When the Chief Minister came to the army camp, he was denied entry. Angered, he complained to the Prime Minister. When the Prime Minister summoned the Main army officer, he explained everything and said, “Women are to be respected. It is our duty to protect their dignity.” The officer stood firm even before the Prime Minister, defending his actions. That officer was none other than General Cariappa.

    続きを読む 一部表示
    4 分
  • मित्रस्य निमित्तम्
    2025/11/08

    काचित् वृद्धा भिक्षया यत् प्राप्यते तत् नारायणाय नैवेद्यत्वेन समर्प्य एव स्वयं खादति स्म । कदाचित् प्राप्तचणकान् जले संस्थाप्य मृदूकृत्य वस्त्रेण बद्ध्वा शयनम् अकरोत् । तस्यां रात्रौ चोराः आभरणग्रन्थिः इति मत्वा तं चणकग्रन्थिम् चोरयित्वा सान्दीपनिमुने आश्रमे नीलीय अतिष्ठन् । चणकग्रन्थिम् अप्राप्य दुःखिता वृद्धा शापं दत्तवती यत् ये तान् चणकान् खादेयुः ते महादरिद्राः भवेयुः इति । चोराः सः चणकग्रन्थिः इति यदा ज्ञातवन्तः, तत्रैव द्वारस्य पुरतः संस्थाप्य अगच्छन् । प्रातः सः ग्रन्थिः गुरुपत्न्या प्राप्तः । समिधाहरणाय प्रस्थितवद्भ्यां कृष्णकुचेलाभ्यां दत्तवती । त्रिकालज्ञानिना सुदाम्ना चणकानां स्पर्शतः एव ज्ञाता तत्सम्बद्धा घटना । कृष्णस्य दारिद्र्यं मा भूत् इति कारणतः सर्वान् चणकान् सः एव खादितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    n elderly woman, living on alms, would always offer her food to Lord Narayana before eating. One day, she softened some gram seeds in water, tied them in a cloth, and went to sleep. That night, thieves mistook the bundle for jewelry and stole it, hiding it in the ashram of Sage Sandipani. Unable to find it later, the woman cursed that whoever ate those grams would become extremely poor. The thieves, realizing it was just gram, returned the bundle and left it at the ashram gate. In the morning, the guru’s wife found them and gave them to Krishna and Sudama, who were going to collect firewood. Sudama, being a knower of past, present, and future, sensed the curse. To protect Krishna from poverty, he ate all the grams himself.

    続きを読む 一部表示
    2 分