『बालमोदिनी』のカバーアート

बालमोदिनी

बालमोदिनी

著者: सम्भाषणसन्देशः
無料で聴く

このコンテンツについて

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.© 2025 सम्भाषणसन्देशः スピリチュアリティ ヒンズー教 文学・フィクション
エピソード
  • किं न साध्यम् अभ्यासेन ?
    2025/07/08

    मिथिलानगरे महाराजेन हरसिंहदेवेन आयोजिते वीरप्रदर्शनकार्यक्रमे कश्चन पालनामकः ब्राह्मणः तस्य चतसृभिः पुत्रीभिः सह आसीत् । किशोरचौधरीनामकस्य मल्लस्य वीरप्रदर्शनं दृष्ट्वा महाराजः तम् अभिनन्द्य, तस्मै उपायनानि च अयच्छत् । पालस्य कनिष्ठा पुत्री उत्थाय 'अनेन महत् कार्यं किं कृतम् ? अभ्यासेन मानवः किमपि साधयितुं शक्नोति' इति अवदत् । क्रुद्धः राजा सा राज्यात् निष्कासनीया इति अवद्त् । सा बालिका प्रतिज्ञां करोति यत् कदाचित् स्वकीयेन बलेन अस्मिन् एव क्षेत्रे बलप्रदर्शनं करोमि इति । गच्छता कालेन तथैव कृत्वा महाराजम् आश्चर्यान्वितम् अकरोत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In the city of Mithila, King Harasimhadeva organized a grand martial display event. Among the spectators was a Brahmin named Pala, accompanied by his four daughters. Witnessing the impressive display of strength by the wrestler Kishor Chaudhary, the king praised him and bestowed gifts upon him. Pala’s youngest daughter questioned his achievement, angering the king, who ordered her banishment. The young girl vowed that one day she would prove her own strength in the very same arena. Over time, she amazed the king with her own remarkable feat.

    続きを読む 一部表示
    7 分
  • दृढा मातृभक्तिः
    2025/07/07

    आशुतोषमुखर्जी कोलकाताविश्वविद्यालयस्य कुलपतिः कोलकातायाः उच्चन्यायालयस्य न्यायाधीशश्च आसीत् । एतम् इङ्गलेण्डं प्रति प्रेषयितुम् ऐच्छत् तत्कालीनः सर्वकारः । किन्तु धार्मिकैः कारणैः मात्रा न अनुमन्यते । मातुः आज्ञां शिरसा वहन् आशुतोषमुखर्जी सर्वकारं सूचयति । एतत् ज्ञात्वा कठोरमनस्कः लार्ड् कर्झनः कोपाविष्टः जातः । तस्य आदेशस्य तिरस्कारं कोऽपि कर्तुं न अर्हति स्म । तथापि आशुतोषः अल्पाम् अपि भीतिम् अप्राप्नुवन् गाम्भीर्येण अवदत् 'मातुः आज्ञां तिरस्कर्तुं न अर्हामि । मातृदेवो भव इति बोधयति अस्माकं संस्कृतिः' इति । आशुतोषस्य दृढां मातृभक्तिं दृष्टवतः कर्झनस्य आक्रोशः उपशान्तः । स्वस्य विचारं सः परिवर्तितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Ashutosh Mukherjee was the Vice-Chancellor of Calcutta University and a judge of the Calcutta High Court. The then government wished to send him to England, but his mother disapproved due to religious reasons. Honoring his mother's wishes, Ashutosh conveyed his decision to the authorities. Upon learning this, the rigid-minded Lord Curzon became enraged, believing that none could defy his orders. However, Ashutosh, without the slightest fear, firmly stated, ‘I cannot disregard my mother's command. Our culture teaches us to revere the mother as divine’. Witnessing Ashutosh's unwavering devotion, Curzon's anger dissipated, and he ultimately changed his stance.

    続きを読む 一部表示
    3 分
  • सा योग्यता
    2025/07/06

    यद्यपि बहवः ऋषयः जनकमहाराजस्य आगमानात् पूर्वमेव आगच्छन्ति स्म तथापि महर्षिः याज्ञवल्क्यः जनकमहाराजस्य अगमानानन्तरमेव उपदेशस्य आरम्भं करोति स्म । 'जनकमहाराजे अस्मासु अविद्यमाना का योग्यता अस्ति?’ इति ऋषीणां परस्परं वार्तालापः याज्ञवल्क्येन ज्ञातः । सः तेषां बोधनाय एकम् उपायं चिन्तितवान् । कदाचित् धर्मोपदेशसमये कश्चन वटुः आगत्य 'कुटीराणि अग्निना ज्वलन्ति अस्ति' इति यदा वदति तदा सर्वे ऋषयः धावित्वा स्वीयानि वस्तूनि आनीतवन्तः । किञ्चित्कालानन्तरम् यदा अन्यः कश्चन वटुः आगत्य 'मिथिलानगरे अग्निस्पर्शः जातः' इति अवदत् तदा महाराजः किञ्चिदपि विचलितः न अभवत् । अनेन उपायेन ऋषीणां राज्ञः च भेदः महर्षिणा दर्शितः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Despite many sages arriving before King Janaka, Sage Yajnavalkya started his discourse only after the king's arrival. Hearing the sages question Janaka's superiority, he devised a plan. During a discourse, a student ran in, claiming the huts were on fire, prompting the sages to rush for their belongings. Later, another student declared Mithila was ablaze, yet Janaka remained calm. Through this, Sage Yajnavalkya demonstrated the difference between the sages and the king - true detachment and unwavering equanimity in the face of adversity.

    続きを読む 一部表示
    5 分

बालमोदिनीに寄せられたリスナーの声

カスタマーレビュー:以下のタブを選択することで、他のサイトのレビューをご覧になれます。