『बालमोदिनी』のカバーアート

बालमोदिनी

बालमोदिनी

著者: सम्भाषणसन्देशः
無料で聴く

このコンテンツについて

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.© 2025 सम्भाषणसन्देशः スピリチュアリティ ヒンズー教 文学・フィクション
エピソード
  • वास्तविकः ज्ञानी
    2025/09/13

    महर्षेः कणादस्य प्रसिद्धिं श्रुत्वा तत्रत्यः राजा तस्य दर्शनलाभं प्राप्तुम् इष्टवान् । सः महर्षिं नमस्कृत्य सेवकानां द्वारा नीतानि वज्रवैडूर्यादिभिः पूर्णानि पात्राणि अयच्छत् । किन्तु महर्षिः उपायनं न स्वीकृतवान् । किमर्थम् इति पृष्टे महर्षिः अवदत् 'महाराज ! जनानां वचनं श्रुत्वा मह्यम् उपायनं दीयते भवता । यदि जनाः मम विषये दुर्वचनानि अवदिष्यन् तर्हि भवान् मह्यं दण्डनम् अदास्यत् । केवलं कर्णाभ्यां श्रुतेषु वचनेषु विश्वस्य दत्तम् उपायनम् अहं न स्वीकरोमि' इति । एषः महर्षिः वास्तविकः महाज्ञानी इति इदानीं महाराजः ज्ञातवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Hearing of the great sage Kanāda’s fame, a local king wished to meet him. After paying his respects, the king offered vessels filled with precious gems through his attendants. However, the sage refused the gift. When asked why, he replied, "O King! You offer me gifts based on what people say about me. If they had spoken ill of me, would you have punished me instead? I do not accept rewards merely based on hearsay". Realizing the sage’s true wisdom, the king understood that Kanāda was indeed a great enlightened soul.

    続きを読む 一部表示
    5 分
  • न फलति भाग्यम् अलसस्य
    2025/09/11

    सुमन्तकनामकः कश्चित् अलसः गृहजनैः पुनः पुनः उपदेशे कृते गृहमेव परित्यज्य गतवान् । भिक्षावृत्त्या उदरपोषणं कुर्वन् ग्रामान् नगराणि च अटितवान् । कदाचित् भगवती लक्ष्मीदेवी सुमन्तकं दृष्ट्वा अतीव दयापूर्णा जाता । सा स्वपतिं विष्णुं किमपि साहाय्यं कर्तुम् अवदत् । एषः सर्वथा अलसः इत्यतः तस्य भाग्यं न फलति इति अवदत् विष्णुः । लक्ष्म्याः पुनः पुनः अनुरोधेन सः एकं रत्नैः पूर्णं घटं सुमन्तकस्य मार्गे स्थापितवान् । किन्तु यथा विष्णुना उक्तं तथैव कृतवान् सुमन्तः । तस्य आलस्यं दृष्ट्वा लक्ष्मीः विस्मिता अभवत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Sumantaka, a lazy man, left his home despite repeated advice from his family. He wandered through villages and cities, surviving on alms. Seeing his plight, Goddess Lakshmi felt deep compassion and requested Lord Vishnu to help him. Vishnu replied, "He is completely lazy, so his fortune will not bear fruit". At Lakshmi’s insistence, Vishnu placed a pot full of gems in Sumantaka’s path. However, as Vishnu had predicted, Sumantaka remained indifferent due to his laziness. Witnessing this, Lakshmi was astonished.

    続きを読む 一部表示
    5 分
  • अश्रुतपूर्वा कथा
    2025/09/11

    कश्चन धूर्तः काणः अधिकं धनं सम्पादयितुम् एकम् उपायं करोति । 'यदि कश्चन अश्रुतपूर्वां कथां वदति तर्हि तस्मै वंशागतं सुवर्णपात्रं ददामि । यदि कथा श्रुतपूर्वा स्यात् तर्हि तेन एव मह्यं पञ्चशतं दीनाराः दातव्याः' इति घोषणं कारितवान् । बहवः जनाः कथाः श्रावितवन्तः । अन्ते श्रुतपूर्वा कथा एषा इति उक्त्वा तेभ्यः पञ्चशतं दीनारान् प्राप्नोति स्म । कदाचित् एकः‌ चतुरः युवकः आगत्य 'भवान् स्मरसि खलु भवतः पित्रा मम पित्रे पञ्चलक्षदीनाराः दातव्याः सन्ति  इति ......? यदि एषा कथा श्रुतपूर्वा तर्हि तान् दीनारान् मह्यं ददातु । यदि अश्रुतपूर्वा तर्हि सुवर्णपात्रं ददातु' इति । तस्य चातुर्येण काणः निरुत्तरः जातः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A cunning one-eyed man devised a scheme to earn money. He announced, "If someone tells me a story I have never heard before, I will give them my ancestral golden vessel. If the story is familiar, they must pay me 500 dinars". Many people narrated stories, but he always claimed to have heard them before and collected the money. One day, a clever young man approached him and said, "Do you remember that your father owed my father 500,000 dinars? If you have heard this before, pay me the amount. If not, give me the golden vessel". Trapped by the young man's wit, the one-eyed man was left speechless.

    続きを読む 一部表示
    4 分
まだレビューはありません