『बालमोदिनी』のカバーアート

बालमोदिनी

बालमोदिनी

著者: सम्भाषणसन्देशः
無料で聴く

このコンテンツについて

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.© 2025 सम्भाषणसन्देशः スピリチュアリティ ヒンズー教 文学・フィクション
エピソード
  • करुणाशाली
    2025/07/17

    पूर्वं तमिळुराज्यं द्विधा विभक्तम् आसीत् । तयोः राज्ययोः राज्ञोः किल्लबलवन-मलयमानयोः मध्ये कदाचित् वैमनस्यम् उत्पन्नं, युद्धं च प्रवृत्तम् । युद्धे मलयमानः पराजयं प्राप्य अरण्यं प्रति अधावत् । तस्य त्रीन् पुत्रान् भटाः धृतवन्तः । किल्लबलवनः निर्दोषबालान् गजस्य पादतले पातयित्वा मारणीयमिति निश्चितवान् । बालानां दयनीयावस्थां दृष्ट्वा जनाः मौनेन स्थितवन्तः । किन्तु महाकविः कोवूरकिलारः न केवलं विरोधं अकरोत्, अपि च किल्लबलवनः शिबेः वंशोत्पन्नः इति तम् अस्मारयत् । तस्य वचनं श्रुत्वा राजा लज्जितः अभवत् । बालेभ्यः अभयं दत्त्वा योग्यम् आश्रयम् उपकल्पितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Earlier, the Tamil kingdom was divided into two parts. A conflict arose between its two rulers, Killi Valavan and Malayaman, leading to war. In battle, Malayaman was defeated and fled to the forest, while his three sons were captured by soldiers. Killi Valavan decided to execute the innocent children by placing them under an elephant’s feet. Seeing their pitiful state, the people remained silent. However, the great poet Kovur Kilar not only protested but also reminded Killi Valavan of his lineage from the noble Shibi dynasty. Hearing this, the king felt ashamed and, instead of killing the children, granted them protection and proper shelter.

    続きを読む 一部表示
    4 分
  • दैवचित्तस्य गतिः अनूह्या
    2025/07/16

    कृष्णचन्द्रनामकस्य कस्यचन महाधनिकस्य सर्वविधानि आनुकूल्यानि सन्ति चेदपि सः अनित्यस्य जीवनस्य चिन्तया व्याकुलः आसीत् । कदाचित् प्रवचनकारेण उक्तम् - ‘देवाः अमृतसेवनात् चिरञ्जीविनः नित्यसुखिनः......’। एतत् श्रुत्वा अमृतलाभाय कृष्णचन्द्रः इन्द्रदर्शनार्थं तपः आचरितवान् । सन्तुष्टः इन्द्रः अमृतपूर्णं घटमेकम् तस्मै दत्त्वा उक्तवान् यत् घटः अधः न स्थापनीयः इति । किन्तु सः शौचशङ्कां प्राप्य तडागस्य समीपे स्थिताय दरिद्राय 'घटः विषपूर्णः अस्ति, अधः मा स्थापय' इति उक्त्वा घटं दत्त्वान् । जीवने विरक्तिं प्राप्तवान् सः दरिद्रः झटिति विषं पीतवान् । तेन कीदृशं फलं प्राप्तम् इति पुनः वक्तव्यं नास्ति खलु ?
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Krishnachandra, despite his wealth, was troubled by life's impermanence. Hearing of the gods’ eternal bliss through Amrita, he undertook penance and received a pot of nectar from Indra, with strict instructions not to place it down. However, when Krishnachandra felt the urge to relieve himself, he handed the pot to a poor man nearby, falsely claiming, ‘This pot contains poison, do not set it down’. Having renounced life’s hardships, the poor man instantly drank from the pot, believing it to be poison.

    続きを読む 一部表示
    5 分
  • गुरूणां पूजा
    2025/07/15

    कदाचित् वेदनिधिः महर्षिं व्यासं पृष्टवान् "भगवन्, मानवाः भवता भृशम् उपकृताः । अतः मानवा: भवद्विषये केन प्रकारेण श्रद्धां समर्पयेयुः?" इति । महर्षिः व्यासः अवदत् "केवलं मम पूजनं वा स्तुतिं वा कृत्वा मम प्रीतिः न भवति । सर्वत्र धर्मेषु, सम्प्रदायेषु, गुरुषु च मम अंशः विद्यते । अतः स्वस्य स्वस्य गुरुणां पूजा एव मम पूजा । एषा पूजा आषाढपूर्णिमायाम् आचर्येत" । तस्मात् दिनात् आषाढपूर्णिमा 'व्यासपूर्णिमात्वेन' 'गुरुपूर्णिमात्वेन' वा आचर्यते ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, Vedinidhi asked Sage Vyasa, "Revered one, you have greatly benefited humanity. How should people express their devotion to you?" Sage Vyasa replied, "Merely worshiping or praising me does not bring me joy. I exist in all religions, traditions, and gurus. Therefore, honoring one's own guru is equivalent to honoring me. This worship should be performed on Ashadha Purnima". From that day onward, Ashadha Purnima has been celebrated as Vyas Purnima or Guru Purnima in reverence of gurus.

    続きを読む 一部表示
    3 分

बालमोदिनीに寄せられたリスナーの声

カスタマーレビュー:以下のタブを選択することで、他のサイトのレビューをご覧になれます。